Original

न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ ।वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥ १४ ॥

Segmented

न च शक्यौ त्वया जेतुम् युद्धे ऽस्मिन् समवस्थितौ वासुदेव-अर्जुनौ शक्र निबोध इदम् वचो मम

Analysis

Word Lemma Parse
pos=i
pos=i
शक्यौ शक्य pos=a,g=m,c=1,n=d
त्वया त्वद् pos=n,g=,c=3,n=s
जेतुम् जि pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
समवस्थितौ समवस्था pos=va,g=m,c=1,n=d,f=part
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
शक्र शक्र pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s