Original

न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः ।दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥ १३ ॥

Segmented

न ते सखा संनिहितः तक्षकः पन्नग-उत्तमः दाह-काले खाण्डवस्य कुरुक्षेत्रम् गतो हि असौ

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
संनिहितः संनिधा pos=va,g=m,c=1,n=s,f=part
तक्षकः तक्षक pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
दाह दाह pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
खाण्डवस्य खाण्डव pos=n,g=m,c=6,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s