Original

शतक्रतुश्च संप्रेक्ष्य विमुखान्देवतागणान् ।बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥ ११ ॥

Segmented

शतक्रतुः च सम्प्रेक्ष्य विमुखान् देवता-गणान् बभूव अवस्थितः प्रीतः प्रशंसन् कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
विमुखान् विमुख pos=a,g=m,c=2,n=p
देवता देवता pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बभूव भू pos=v,p=3,n=s,l=lit
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रशंसन् प्रशंस् pos=va,g=m,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d