Original

तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः ।नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥ १० ॥

Segmented

तयोः बलात् परित्रातुम् तम् दावम् तु यदा सुराः न अशक्नुवन् शमयितुम् तदा अभूवन् पराङ्मुखाः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
बलात् बल pos=n,g=n,c=5,n=s
परित्रातुम् परित्रा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दावम् दाव pos=n,g=m,c=2,n=s
तु तु pos=i
यदा यदा pos=i
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
शमयितुम् शमय् pos=vi
तदा तदा pos=i
अभूवन् भू pos=v,p=3,n=p,l=lun
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p