Original

वैशंपायन उवाच ।तथा शैलनिपातेन भीषिताः खाण्डवालयाः ।दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ।द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥ १ ॥

Segmented

वैशंपायन उवाच तथा शैल-निपातेन भीषिताः खाण्डव-आलयाः दानवा राक्षसा नागाः तरक्षु-ऋक्ष-वनौकस् द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिन् तथा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
शैल शैल pos=n,comp=y
निपातेन निपात pos=n,g=m,c=3,n=s
भीषिताः भीषित pos=a,g=m,c=1,n=p
खाण्डव खाण्डव pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p
दानवा दानव pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
तरक्षु तरक्षु pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
वनौकस् वनौकस् pos=n,g=m,c=1,n=p
द्विपाः द्विप pos=n,g=m,c=1,n=p
प्रभिन्नाः प्रभिद् pos=va,g=m,c=1,n=p,f=part
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
सिंहाः सिंह pos=n,g=m,c=1,n=p
केसरिन् केसरिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i