Original

तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् ।मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥ ९ ॥

Segmented

तम् मुमोचयिषुः वज्री वात-वर्षेण पाण्डवम् मोहयामास तद्-कालम् अश्वसेनः तु अमुच्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मुमोचयिषुः मुमोचयिषु pos=a,g=m,c=1,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
मोहयामास मोहय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अश्वसेनः अश्वसेन pos=n,g=m,c=1,n=s
तु तु pos=i
अमुच्यत मुच् pos=v,p=3,n=s,l=lan