Original

तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ।ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥ ७ ॥

Segmented

तस्य पूर्वम् शिरो ग्रस्तम् पुच्छम् अस्य निगीर्यते ऊर्ध्वम् आचक्रमे सा तु पन्नगी पुत्र-गृद्धिन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
शिरो शिरस् pos=n,g=n,c=1,n=s
ग्रस्तम् ग्रस् pos=va,g=n,c=1,n=s,f=part
पुच्छम् पुच्छ pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
निगीर्यते निगृ pos=v,p=3,n=s,l=lat
ऊर्ध्वम् ऊर्ध्वम् pos=i
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
पन्नगी पन्नगी pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=f,c=1,n=s