Original

तेनावाक्पतता दावे शैलेन महता भृशम् ।भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥ ५० ॥

Segmented

तेन अवाक् पत् दावे शैलेन महता भृशम् भूय एव हताः तत्र प्राणिनः खाण्डव-आलयाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अवाक् अवाक् pos=i
पत् पत् pos=va,g=m,c=3,n=s,f=part
दावे दाव pos=n,g=m,c=7,n=s
शैलेन शैल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
भृशम् भृशम् pos=i
भूय भूयस् pos=i
एव एव pos=i
हताः हन् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
खाण्डव खाण्डव pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p