Original

अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली ।स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥ ५ ॥

Segmented

अश्वसेनः तु तत्र आसीत् तक्षकस्य सुतो बली स यत्नम् अकरोत् तीव्रम् मोक्ष-अर्थम् हव्यवाहनात्

Analysis

Word Lemma Parse
अश्वसेनः अश्वसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हव्यवाहनात् हव्यवाहन pos=n,g=m,c=5,n=s