Original

गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ ।सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥ ४९ ॥

Segmented

गिरेः विशीर्यमाणस्य तस्य रूपम् तदा बभौ स अर्क-चन्द्र-ग्रहस्य इव नभसः प्रविशीर्यतः

Analysis

Word Lemma Parse
गिरेः गिरि pos=n,g=m,c=6,n=s
विशीर्यमाणस्य विशृ pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
तदा तदा pos=i
बभौ भा pos=v,p=3,n=s,l=lit
pos=i
अर्क अर्क pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
ग्रहस्य ग्रह pos=n,g=n,c=6,n=s
इव इव pos=i
नभसः नभस् pos=n,g=n,c=6,n=s
प्रविशीर्यतः प्रविशृ pos=va,g=n,c=6,n=s,f=part