Original

ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः ।बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥ ४८ ॥

Segmented

ततो ऽर्जुनो वेगवद्भिः ज्वलित-अग्रैः अजिह्मगैः बाणैः विध्वंसयामास गिरेः शृङ्गम् सहस्रधा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वेगवद्भिः वेगवत् pos=a,g=m,c=3,n=p
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
विध्वंसयामास विध्वंसय् pos=v,p=3,n=s,l=lit
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
सहस्रधा सहस्रधा pos=i