Original

समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् ।सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥ ४७ ॥

Segmented

समुत्पाट्य तु पाणिभ्याम् मन्दरात् शिखरम् महत् स द्रुमम् व्यसृजत् शक्रः जिघांसुः पाण्डु-नन्दनम्

Analysis

Word Lemma Parse
समुत्पाट्य समुत्पाटय् pos=vi
तु तु pos=i
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
मन्दरात् मन्दर pos=n,g=m,c=5,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
pos=i
द्रुमम् द्रुम pos=n,g=n,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
शक्रः शक्र pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s