Original

ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः ।भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ।तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥ ४४ ॥

Segmented

ततो अश्म-वर्षम् सु महत् व्यसृजत् पाकशासनः भूय एव तदा वीर्यम् जिज्ञासुः सव्यसाचिनः तत् शरैः अर्जुनो वर्षम् प्रतिजघ्ने ऽत्यमर्षणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अश्म अश्मन् pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
तदा तदा pos=i
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
प्रतिजघ्ने प्रतिहन् pos=v,p=3,n=s,l=lit
ऽत्यमर्षणः अत्यमर्षण pos=a,g=m,c=1,n=s