Original

शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे ।बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥ ४३ ॥

Segmented

शक्रः च अपि तयोः वीर्यम् उपलभ्य असकृत् रणे बभूव परम-प्रीतः भूयस् च एतौ अयोधयत्

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तयोः तद् pos=n,g=m,c=6,n=d
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उपलभ्य उपलभ् pos=vi
असकृत् असकृत् pos=i
रणे रण pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
भूयस् भूयस् pos=i
pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
अयोधयत् योधय् pos=v,p=3,n=s,l=lan