Original

असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः ।भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥ ४१ ॥

Segmented

असकृद् भग्न-संकल्पाः सुराः च बहुशः कृताः भयाद् रणम् परित्यज्य शक्रम् एव अभिशिश्रियुः

Analysis

Word Lemma Parse
असकृद् असकृत् pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
बहुशः बहुशस् pos=i
कृताः कृ pos=va,g=m,c=1,n=p,f=part
भयाद् भय pos=n,g=n,c=5,n=s
रणम् रण pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
शक्रम् शक्र pos=n,g=m,c=2,n=s
एव एव pos=i
अभिशिश्रियुः अभिश्रि pos=v,p=3,n=p,l=lit