Original

आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः ।न्यवारयेतां संक्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥ ४० ॥

Segmented

आगतान् च एव तान् दृष्ट्वा देवान् एक-एकशस् ततस् न्यवारयेताम् संक्रुद्धौ बाणैः वज्र-उपमैः तदा

Analysis

Word Lemma Parse
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
देवान् देव pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
एकशस् एकशस् pos=i
ततस् ततस् pos=i
न्यवारयेताम् निवारय् pos=v,p=3,n=d,l=lan
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
तदा तदा pos=i