Original

तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः ।दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥ ४ ॥

Segmented

तक्षकः तु न तत्र आसीत् सर्प-राजः महा-बलः दह्यमाने वने तस्मिन् कुरुक्षेत्रे ऽभवत् तदा

Analysis

Word Lemma Parse
तक्षकः तक्षक pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्प सर्प pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
दह्यमाने दह् pos=va,g=n,c=7,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i