Original

तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ ।अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥ ३९ ॥

Segmented

तथा तु दृष्ट्वा संरब्धम् शक्रम् देवैः सह अच्युतौ अभीतौ युधि दुर्धर्षौ तस्थतुः सज्ज-कार्मुकौ

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
दृष्ट्वा दृश् pos=vi
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
सह सह pos=i
अच्युतौ अच्युत pos=a,g=m,c=1,n=d
अभीतौ अभीत pos=a,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s
दुर्धर्षौ दुर्धर्ष pos=a,g=m,c=1,n=d
तस्थतुः स्था pos=v,p=3,n=d,l=lit
सज्ज सज्ज pos=a,comp=y
कार्मुकौ कार्मुक pos=n,g=m,c=1,n=d