Original

एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ ।कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥ ३७ ॥

Segmented

एते च अन्ये च बहवो देवाः तौ पुरुष-उत्तमौ कृष्ण-पार्थौ जिघांसन्तः प्रतीयुः विविध-आयुधाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
तौ तद् pos=n,g=m,c=2,n=d
पुरुष पुरुष pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
कृष्ण कृष्ण pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=2,n=d
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
प्रतीयुः प्रती pos=v,p=3,n=p,l=lit
विविध विविध pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p