Original

रुद्राश्च वसवश्चैव मरुतश्च महाबलाः ।विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥ ३६ ॥

Segmented

रुद्राः च वसवः च एव मरुतः च महा-बलाः विश्वेदेवाः तथा साध्या दीप्यमानाः स्व-तेजसा

Analysis

Word Lemma Parse
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
तथा तथा pos=i
साध्या साध्य pos=n,g=m,c=1,n=p
दीप्यमानाः दीप् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s