Original

पूषा भगश्च संक्रुद्धः सविता च विशां पते ।आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥ ३५ ॥

Segmented

पूषा भगः च संक्रुद्धः सविता च विशाम् पते आत्त-कार्मुक-निस्त्रिंशाः कृष्ण-पार्थौ अभिद्रुताः

Analysis

Word Lemma Parse
पूषा पूषन् pos=n,g=m,c=1,n=s
भगः भग pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सविता सवितृ pos=n,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आत्त आदा pos=va,comp=y,f=part
कार्मुक कार्मुक pos=n,comp=y
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=2,n=d
अभिद्रुताः अभिद्रु pos=va,g=m,c=1,n=p,f=part