Original

प्रगृह्य परिघं घोरं विचचारार्यमा अपि ।मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥ ३४ ॥

Segmented

प्रगृह्य परिघम् घोरम् विचचार अर्यमा अपि मित्रः च क्षुर-पर्यन्तम् चक्रम् गृह्य व्यतिष्ठत

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
मित्रः मित्र pos=n,g=m,c=1,n=s
pos=i
क्षुर क्षुर pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan