Original

पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः ।अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥ ३३ ॥

Segmented

पर्वतम् च अपि जग्राह क्रुद्धः त्वष्टा महा-बलः अंशः तु शक्तिम् जग्राह मृत्युः देवः परश्वधम्

Analysis

Word Lemma Parse
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अंशः अंश pos=n,g=m,c=1,n=s
तु तु pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
परश्वधम् परश्वध pos=n,g=m,c=2,n=s