Original

ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि ।जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥ ३२ ॥

Segmented

ओषधीः दीप् च जगृहाते अश्विनौ अपि जगृहे च धनुः धाता मुसलम् च जयः तथा

Analysis

Word Lemma Parse
ओषधीः ओषधि pos=n,g=f,c=2,n=p
दीप् दीप् pos=va,g=f,c=2,n=p,f=part
pos=i
जगृहाते ग्रह् pos=v,p=3,n=d,l=lit
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
धाता धातृ pos=n,g=m,c=1,n=s
मुसलम् मुसल pos=n,g=m,c=2,n=s
pos=i
जयः जय pos=n,g=m,c=1,n=s
तथा तथा pos=i