Original

कालदण्डं यमो राजा शिबिकां च धनेश्वरः ।पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥ ३१ ॥

Segmented

काल-दण्डम् यमो राजा शिबिकाम् च धनेश्वरः पाशम् च वरुणः तत्र विचक्रम् च तथा शिवः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
यमो यम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
pos=i
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s
पाशम् पाश pos=n,g=m,c=2,n=s
pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विचक्रम् विचक्र pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
शिवः शिव pos=n,g=m,c=1,n=s