Original

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् ।जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥ ३० ॥

Segmented

ततः समुद्यताम् दृष्ट्वा देवेन्द्रेण महा-अशनिम् जगृहुः सर्व-शस्त्राणि स्वानि स्वानि सुराः तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुद्यताम् समुद्यम् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
देवेन्द्रेण देवेन्द्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अशनिम् अशनि pos=n,g=f,c=2,n=s
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
सुराः सुर pos=n,g=m,c=1,n=p
तदा तदा pos=i