Original

न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ।संछाद्यमाने खगमैरस्यता सव्यसाचिना ॥ ३ ॥

Segmented

न च स्म किंचिच् छक्नोति भूतम् निश्चरितुम् ततः संछाद्यमाने खगमैः अस्यता सव्यसाचिना

Analysis

Word Lemma Parse
pos=i
pos=i
स्म स्म pos=i
किंचिच् कश्चित् pos=n,g=n,c=1,n=s
छक्नोति शक् pos=v,p=3,n=s,l=lat
भूतम् भूत pos=n,g=n,c=1,n=s
निश्चरितुम् निश्चर् pos=vi
ततः ततस् pos=i
संछाद्यमाने संछादय् pos=va,g=m,c=7,n=s,f=part
खगमैः खगम pos=n,g=m,c=3,n=p
अस्यता अस् pos=va,g=m,c=3,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s