Original

अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् ।हतावेताविति प्राह सुरानसुरसूदनः ॥ २९ ॥

Segmented

अशनिम् गृह्य तरसा वज्रम् अस्त्रम् अवासृजत् हतौ एतौ इति प्राह सुरान् असुरसूदनः

Analysis

Word Lemma Parse
अशनिम् अशनि pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
हतौ हन् pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
सुरान् सुर pos=n,g=m,c=2,n=p
असुरसूदनः असुरसूदन pos=n,g=m,c=1,n=s