Original

ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः ।पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥ २८ ॥

Segmented

ततः शक्रो अभिसंक्रुद्धः त्रिदशानाम् महा-ईश्वरः पाण्डुरम् गजम् आस्थाय तौ उभौ समभिद्रवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
अभिसंक्रुद्धः अभिसंक्रुध् pos=va,g=m,c=1,n=s,f=part
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
पाण्डुरम् पाण्डुर pos=a,g=m,c=2,n=s
गजम् गज pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
समभिद्रवत् समभिद्रु pos=v,p=3,n=s,l=lan