Original

अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा ।वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥ २७ ॥

Segmented

अथ अपरे शरैः विद्धाः चक्र-वेग-ईरिताः तदा वेलाम् इव समासाद्य व्यातिष्ठन्त महा-ओजसः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
चक्र चक्र pos=n,comp=y
वेग वेग pos=n,comp=y
ईरिताः ईरय् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
समासाद्य समासादय् pos=vi
व्यातिष्ठन्त व्यास्था pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p