Original

तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् ।प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥ २५ ॥

Segmented

तेषाम् अभिव्याहरताम् शस्त्र-वर्षम् च मुञ्चताम् प्रममाथ उत्तमाङ्गानि बीभत्सुः निशितैः शरैः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अभिव्याहरताम् अभिव्याहृ pos=va,g=m,c=6,n=p,f=part
शस्त्र शस्त्र pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
pos=i
मुञ्चताम् मुच् pos=va,g=m,c=6,n=p,f=part
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p