Original

ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः ।उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥ २३ ॥

Segmented

ततः सुराः स गन्धर्वाः यक्ष-राक्षस-पन्नगाः उत्पेतुः नादम् अतुलम् उत्सृजन्तो रण-अर्थिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
नादम् नाद pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
उत्सृजन्तो उत्सृज् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p