Original

तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् ।विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥ २२ ॥

Segmented

तान् चकर्त शरैः पार्थः स रोषान् दृश्य खेचरान् विवशाः च अपतन् दीप्तम् देह-अभावाय पावकम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
चकर्त कृत् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
रोषान् रोष pos=n,g=m,c=2,n=p
दृश्य दृश् pos=vi
खेचरान् खेचर pos=n,g=m,c=2,n=p
विवशाः विवश pos=a,g=m,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
देह देह pos=n,comp=y
अभावाय अभाव pos=n,g=m,c=4,n=s
पावकम् पावक pos=n,g=m,c=2,n=s