Original

गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा ।प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ ॥ २० ॥

Segmented

गरुडा वज्र-सदृशैः पक्ष-तुण्ड-नखैः तथा प्रहर्तु-कामाः संपेतुः आकाशात् कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
गरुडा गरुड pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
सदृशैः सदृश pos=a,g=m,c=3,n=p
पक्ष पक्ष pos=n,comp=y
तुण्ड तुण्ड pos=n,comp=y
नखैः नख pos=n,g=m,c=3,n=p
तथा तथा pos=i
प्रहर्तु प्रहर्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
आकाशात् आकाश pos=n,g=m,c=5,n=s
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d