Original

शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः ।छादयामास तद्वर्षमपकृष्य ततो वनात् ॥ २ ॥

Segmented

शरैः समन्ततः सर्वम् खाण्डवम् च अपि पाण्डवः छादयामास तद् वर्षम् अपकृष्य ततो वनात्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
खाण्डवम् खाण्डव pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
अपकृष्य अपकृष् pos=vi
ततो ततस् pos=i
वनात् वन pos=n,g=n,c=5,n=s