Original

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः ।समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥ १९ ॥

Segmented

कृष्णाभ्याम् रक्षितम् दृष्ट्वा तम् च दावम् अहंकृताः समुत्पेतुः अथ आकाशम् सुपर्ण-आद्याः पतत्रिणः

Analysis

Word Lemma Parse
कृष्णाभ्याम् कृष्ण pos=n,g=m,c=3,n=d
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
दावम् दाव pos=n,g=m,c=2,n=s
अहंकृताः अहंकृत pos=a,g=m,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
सुपर्ण सुपर्ण pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p