Original

निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः ।प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥ १८ ॥

Segmented

निष्प्रतीकार-हृष्टः च हुतभुग् विविध-आकृतिः प्रजज्वाल अतुल-अर्चिष्मत् स्व-नादैः पूरयञ् जगत्

Analysis

Word Lemma Parse
निष्प्रतीकार निष्प्रतीकार pos=a,comp=y
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
हुतभुग् हुतभुज् pos=n,g=m,c=1,n=s
विविध विविध pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
अतुल अतुल pos=a,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
पूरयञ् पूरय् pos=va,g=m,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s