Original

क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः ।सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥ १७ ॥

Segmented

क्षणेन च अभवत् व्योम संप्रशम्-रजः-तमः सुख-शीत-अनिल-गुणम् प्रकृतिस्थ-अर्क-मण्डलम्

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
व्योम व्योमन् pos=n,g=n,c=1,n=s
संप्रशम् संप्रशम् pos=va,comp=y,f=part
रजः रजस् pos=n,comp=y
तमः तमस् pos=n,g=n,c=1,n=s
सुख सुख pos=a,comp=y
शीत शीत pos=a,comp=y
अनिल अनिल pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
प्रकृतिस्थ प्रकृतिस्थ pos=a,comp=y
अर्क अर्क pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s