Original

तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् ।जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥ १६ ॥

Segmented

तेन इन्द्र-अशनि-मेघानाम् वीर्य-ओजः तत् विनाशितम् जल-धाराः च ताः शोषम् जग्मुः नेशुः च विद्युतः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
मेघानाम् मेघ pos=n,g=m,c=6,n=p
वीर्य वीर्य pos=n,comp=y
ओजः ओजस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
विनाशितम् विनाशय् pos=va,g=n,c=1,n=s,f=part
जल जल pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p
शोषम् शोष pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
नेशुः नश् pos=v,p=3,n=p,l=lit
pos=i
विद्युतः विद्युत् pos=n,g=f,c=1,n=p