Original

ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् ।वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥ १४ ॥

Segmented

ततो वायुः महा-घोषः क्षोभयन् सर्व-सागरान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
क्षोभयन् क्षोभय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सागरान् सागर pos=n,g=m,c=2,n=p