Original

देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् ।स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥ १३ ॥

Segmented

देवराड् अपि तम् दृष्ट्वा संरब्धम् इव फल्गुनम् स्वम् अस्त्रम् असृजद् दीप्तम् यत् ततान अखिलम् नभः

Analysis

Word Lemma Parse
देवराड् देवराज् pos=n,g=m,c=1,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
इव इव pos=i
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
ततान तन् pos=v,p=3,n=s,l=lit
अखिलम् अखिल pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s