Original

ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः ।योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन् ॥ १२ ॥

Segmented

ततो जिष्णुः सहस्राक्षम् खम् वितत्य इषुभिः शितैः योधयामास संक्रुद्धो वञ्चनाम् ताम् अनुस्मरन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
खम् pos=n,g=n,c=2,n=s
वितत्य वितन् pos=vi
इषुभिः इषु pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
योधयामास योधय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वञ्चनाम् वञ्चन pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part