Original

शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् ।पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥ ११ ॥

Segmented

शशाप तम् च संक्रुद्धो बीभत्सुः जिह्म-गामिनम् पावको वासुदेवः च अप्रतिष्ठो भवेद् इति

Analysis

Word Lemma Parse
शशाप शप् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
जिह्म जिह्म pos=a,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
पावको पावक pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
अप्रतिष्ठो अप्रतिष्ठ pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i