Original

तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः ।द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥ १० ॥

Segmented

ताम् च मायाम् तदा दृष्ट्वा घोराम् नागेन वञ्चितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
मायाम् माया pos=n,g=f,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
घोराम् घोर pos=a,g=f,c=2,n=s
नागेन नाग pos=n,g=m,c=3,n=s
वञ्चितः वञ्चय् pos=va,g=m,c=1,n=s,f=part