Original

वैशंपायन उवाच ।तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् ।शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥ १ ॥

Segmented

वैशंपायन उवाच तस्य अभिवृः वारि पाण्डवः प्रत्यवारयत् शर-वर्षेण बीभत्सुः उत्तम-अस्त्राणि दर्शयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
अभिवृः अभिवृष् pos=va,g=m,c=6,n=s,f=part
वारि वारि pos=n,g=n,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part