Original

स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥ ९ ॥

Segmented

स माम् प्रज्वलितम् दृष्ट्वा मेघ-अम्भोभिः प्रवर्षति ततो दग्धुम् न शक्नोमि दिधक्षुः दावम् ईप्सितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रज्वलितम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
मेघ मेघ pos=n,comp=y
अम्भोभिः अम्भस् pos=n,g=n,c=3,n=p
प्रवर्षति प्रवृष् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
दग्धुम् दह् pos=vi
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
दावम् दाव pos=n,g=n,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part