Original

तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः ।तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥ ८ ॥

Segmented

तत्र भूतानि अनेकानि रक्ष्यन्ते स्म प्रसङ्गतः तम् दिधक्षुः न शक्नोमि दग्धुम् शक्रस्य तेजसा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भूतानि भू pos=va,g=n,c=1,n=p,f=part
अनेकानि अनेक pos=a,g=n,c=1,n=p
रक्ष्यन्ते रक्ष् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
प्रसङ्गतः प्रसङ्ग pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
दग्धुम् दह् pos=vi
शक्रस्य शक्र pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s