Original

वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा ।सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥ ७ ॥

Segmented

वसति अत्र सखा तस्य तक्षकः पन्नगः सदा स गणः तद्-कृते दावम् परिरक्षति वज्रभृत्

Analysis

Word Lemma Parse
वसति वस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
सखा सखि pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
पन्नगः पन्नग pos=n,g=m,c=1,n=s
सदा सदा pos=i
pos=i
गणः गण pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
कृते कृते pos=i
दावम् दाव pos=n,g=n,c=2,n=s
परिरक्षति परिरक्ष् pos=v,p=3,n=s,l=lat
वज्रभृत् वज्रभृत् pos=n,g=m,c=1,n=s