Original

एवमुक्तः स भगवानब्रवीत्तावुभौ ततः ।भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥ ४ ॥

Segmented

एवम् उक्तः स भगवान् अब्रवीत् तौ उभौ ततः भाषमाणौ तदा वीरौ किम् अन्नम् क्रियताम् इति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
ततः ततस् pos=i
भाषमाणौ भाष् pos=va,g=m,c=2,n=d,f=part
तदा तदा pos=i
वीरौ वीर pos=n,g=m,c=2,n=d
किम् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i