Original

एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ ।केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥ ३ ॥

Segmented

एवम् उक्तौ तम् अब्रूताम् ततस् तौ कृष्ण-पाण्डवौ केन अन्नेन भवान् तृप्येत् तस्य अन्नस्य यतावहे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
तम् तद् pos=n,g=m,c=2,n=s
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
केन pos=n,g=n,c=3,n=s
अन्नेन अन्न pos=n,g=n,c=3,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
तृप्येत् तृप् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=n,c=6,n=s
अन्नस्य अन्न pos=n,g=n,c=6,n=s
यतावहे यत् pos=v,p=1,n=d,l=lat